द्रोग्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रोग्धव्यः
द्रोग्धव्यौ
द्रोग्धव्याः
सम्बोधन
द्रोग्धव्य
द्रोग्धव्यौ
द्रोग्धव्याः
द्वितीया
द्रोग्धव्यम्
द्रोग्धव्यौ
द्रोग्धव्यान्
तृतीया
द्रोग्धव्येन
द्रोग्धव्याभ्याम्
द्रोग्धव्यैः
चतुर्थी
द्रोग्धव्याय
द्रोग्धव्याभ्याम्
द्रोग्धव्येभ्यः
पञ्चमी
द्रोग्धव्यात् / द्रोग्धव्याद्
द्रोग्धव्याभ्याम्
द्रोग्धव्येभ्यः
षष्ठी
द्रोग्धव्यस्य
द्रोग्धव्ययोः
द्रोग्धव्यानाम्
सप्तमी
द्रोग्धव्ये
द्रोग्धव्ययोः
द्रोग्धव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रोग्धव्यः
द्रोग्धव्यौ
द्रोग्धव्याः
सम्बोधन
द्रोग्धव्य
द्रोग्धव्यौ
द्रोग्धव्याः
द्वितीया
द्रोग्धव्यम्
द्रोग्धव्यौ
द्रोग्धव्यान्
तृतीया
द्रोग्धव्येन
द्रोग्धव्याभ्याम्
द्रोग्धव्यैः
चतुर्थी
द्रोग्धव्याय
द्रोग्धव्याभ्याम्
द्रोग्धव्येभ्यः
पञ्चमी
द्रोग्धव्यात् / द्रोग्धव्याद्
द्रोग्धव्याभ्याम्
द्रोग्धव्येभ्यः
षष्ठी
द्रोग्धव्यस्य
द्रोग्धव्ययोः
द्रोग्धव्यानाम्
सप्तमी
द्रोग्धव्ये
द्रोग्धव्ययोः
द्रोग्धव्येषु


अन्याः