द्रेकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रेकितव्यः
द्रेकितव्यौ
द्रेकितव्याः
सम्बोधन
द्रेकितव्य
द्रेकितव्यौ
द्रेकितव्याः
द्वितीया
द्रेकितव्यम्
द्रेकितव्यौ
द्रेकितव्यान्
तृतीया
द्रेकितव्येन
द्रेकितव्याभ्याम्
द्रेकितव्यैः
चतुर्थी
द्रेकितव्याय
द्रेकितव्याभ्याम्
द्रेकितव्येभ्यः
पञ्चमी
द्रेकितव्यात् / द्रेकितव्याद्
द्रेकितव्याभ्याम्
द्रेकितव्येभ्यः
षष्ठी
द्रेकितव्यस्य
द्रेकितव्ययोः
द्रेकितव्यानाम्
सप्तमी
द्रेकितव्ये
द्रेकितव्ययोः
द्रेकितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रेकितव्यः
द्रेकितव्यौ
द्रेकितव्याः
सम्बोधन
द्रेकितव्य
द्रेकितव्यौ
द्रेकितव्याः
द्वितीया
द्रेकितव्यम्
द्रेकितव्यौ
द्रेकितव्यान्
तृतीया
द्रेकितव्येन
द्रेकितव्याभ्याम्
द्रेकितव्यैः
चतुर्थी
द्रेकितव्याय
द्रेकितव्याभ्याम्
द्रेकितव्येभ्यः
पञ्चमी
द्रेकितव्यात् / द्रेकितव्याद्
द्रेकितव्याभ्याम्
द्रेकितव्येभ्यः
षष्ठी
द्रेकितव्यस्य
द्रेकितव्ययोः
द्रेकितव्यानाम्
सप्तमी
द्रेकितव्ये
द्रेकितव्ययोः
द्रेकितव्येषु


अन्याः