द्रेकमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रेकमाणः
द्रेकमाणौ
द्रेकमाणाः
सम्बोधन
द्रेकमाण
द्रेकमाणौ
द्रेकमाणाः
द्वितीया
द्रेकमाणम्
द्रेकमाणौ
द्रेकमाणान्
तृतीया
द्रेकमाणेन
द्रेकमाणाभ्याम्
द्रेकमाणैः
चतुर्थी
द्रेकमाणाय
द्रेकमाणाभ्याम्
द्रेकमाणेभ्यः
पञ्चमी
द्रेकमाणात् / द्रेकमाणाद्
द्रेकमाणाभ्याम्
द्रेकमाणेभ्यः
षष्ठी
द्रेकमाणस्य
द्रेकमाणयोः
द्रेकमाणानाम्
सप्तमी
द्रेकमाणे
द्रेकमाणयोः
द्रेकमाणेषु
 
एक
द्वि
बहु
प्रथमा
द्रेकमाणः
द्रेकमाणौ
द्रेकमाणाः
सम्बोधन
द्रेकमाण
द्रेकमाणौ
द्रेकमाणाः
द्वितीया
द्रेकमाणम्
द्रेकमाणौ
द्रेकमाणान्
तृतीया
द्रेकमाणेन
द्रेकमाणाभ्याम्
द्रेकमाणैः
चतुर्थी
द्रेकमाणाय
द्रेकमाणाभ्याम्
द्रेकमाणेभ्यः
पञ्चमी
द्रेकमाणात् / द्रेकमाणाद्
द्रेकमाणाभ्याम्
द्रेकमाणेभ्यः
षष्ठी
द्रेकमाणस्य
द्रेकमाणयोः
द्रेकमाणानाम्
सप्तमी
द्रेकमाणे
द्रेकमाणयोः
द्रेकमाणेषु


अन्याः