द्रेकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रेककः
द्रेककौ
द्रेककाः
सम्बोधन
द्रेकक
द्रेककौ
द्रेककाः
द्वितीया
द्रेककम्
द्रेककौ
द्रेककान्
तृतीया
द्रेककेण
द्रेककाभ्याम्
द्रेककैः
चतुर्थी
द्रेककाय
द्रेककाभ्याम्
द्रेककेभ्यः
पञ्चमी
द्रेककात् / द्रेककाद्
द्रेककाभ्याम्
द्रेककेभ्यः
षष्ठी
द्रेककस्य
द्रेककयोः
द्रेककाणाम्
सप्तमी
द्रेकके
द्रेककयोः
द्रेककेषु
 
एक
द्वि
बहु
प्रथमा
द्रेककः
द्रेककौ
द्रेककाः
सम्बोधन
द्रेकक
द्रेककौ
द्रेककाः
द्वितीया
द्रेककम्
द्रेककौ
द्रेककान्
तृतीया
द्रेककेण
द्रेककाभ्याम्
द्रेककैः
चतुर्थी
द्रेककाय
द्रेककाभ्याम्
द्रेककेभ्यः
पञ्चमी
द्रेककात् / द्रेककाद्
द्रेककाभ्याम्
द्रेककेभ्यः
षष्ठी
द्रेककस्य
द्रेककयोः
द्रेककाणाम्
सप्तमी
द्रेकके
द्रेककयोः
द्रेककेषु


अन्याः