द्रूणान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रूणानः
द्रूणानौ
द्रूणानाः
सम्बोधन
द्रूणान
द्रूणानौ
द्रूणानाः
द्वितीया
द्रूणानम्
द्रूणानौ
द्रूणानान्
तृतीया
द्रूणानेन
द्रूणानाभ्याम्
द्रूणानैः
चतुर्थी
द्रूणानाय
द्रूणानाभ्याम्
द्रूणानेभ्यः
पञ्चमी
द्रूणानात् / द्रूणानाद्
द्रूणानाभ्याम्
द्रूणानेभ्यः
षष्ठी
द्रूणानस्य
द्रूणानयोः
द्रूणानानाम्
सप्तमी
द्रूणाने
द्रूणानयोः
द्रूणानेषु
 
एक
द्वि
बहु
प्रथमा
द्रूणानः
द्रूणानौ
द्रूणानाः
सम्बोधन
द्रूणान
द्रूणानौ
द्रूणानाः
द्वितीया
द्रूणानम्
द्रूणानौ
द्रूणानान्
तृतीया
द्रूणानेन
द्रूणानाभ्याम्
द्रूणानैः
चतुर्थी
द्रूणानाय
द्रूणानाभ्याम्
द्रूणानेभ्यः
पञ्चमी
द्रूणानात् / द्रूणानाद्
द्रूणानाभ्याम्
द्रूणानेभ्यः
षष्ठी
द्रूणानस्य
द्रूणानयोः
द्रूणानानाम्
सप्तमी
द्रूणाने
द्रूणानयोः
द्रूणानेषु


अन्याः