द्रुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुतः
द्रुतौ
द्रुताः
सम्बोधन
द्रुत
द्रुतौ
द्रुताः
द्वितीया
द्रुतम्
द्रुतौ
द्रुतान्
तृतीया
द्रुतेन
द्रुताभ्याम्
द्रुतैः
चतुर्थी
द्रुताय
द्रुताभ्याम्
द्रुतेभ्यः
पञ्चमी
द्रुतात् / द्रुताद्
द्रुताभ्याम्
द्रुतेभ्यः
षष्ठी
द्रुतस्य
द्रुतयोः
द्रुतानाम्
सप्तमी
द्रुते
द्रुतयोः
द्रुतेषु
 
एक
द्वि
बहु
प्रथमा
द्रुतः
द्रुतौ
द्रुताः
सम्बोधन
द्रुत
द्रुतौ
द्रुताः
द्वितीया
द्रुतम्
द्रुतौ
द्रुतान्
तृतीया
द्रुतेन
द्रुताभ्याम्
द्रुतैः
चतुर्थी
द्रुताय
द्रुताभ्याम्
द्रुतेभ्यः
पञ्चमी
द्रुतात् / द्रुताद्
द्रुताभ्याम्
द्रुतेभ्यः
षष्ठी
द्रुतस्य
द्रुतयोः
द्रुतानाम्
सप्तमी
द्रुते
द्रुतयोः
द्रुतेषु


अन्याः