द्रुणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रुणितः
द्रुणितौ
द्रुणिताः
सम्बोधन
द्रुणित
द्रुणितौ
द्रुणिताः
द्वितीया
द्रुणितम्
द्रुणितौ
द्रुणितान्
तृतीया
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
चतुर्थी
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
पञ्चमी
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
षष्ठी
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
सप्तमी
द्रुणिते
द्रुणितयोः
द्रुणितेषु
 
एक
द्वि
बहु
प्रथमा
द्रुणितः
द्रुणितौ
द्रुणिताः
सम्बोधन
द्रुणित
द्रुणितौ
द्रुणिताः
द्वितीया
द्रुणितम्
द्रुणितौ
द्रुणितान्
तृतीया
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
चतुर्थी
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
पञ्चमी
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
षष्ठी
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
सप्तमी
द्रुणिते
द्रुणितयोः
द्रुणितेषु


अन्याः