द्रियमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रियमाणः
द्रियमाणौ
द्रियमाणाः
सम्बोधन
द्रियमाण
द्रियमाणौ
द्रियमाणाः
द्वितीया
द्रियमाणम्
द्रियमाणौ
द्रियमाणान्
तृतीया
द्रियमाणेन
द्रियमाणाभ्याम्
द्रियमाणैः
चतुर्थी
द्रियमाणाय
द्रियमाणाभ्याम्
द्रियमाणेभ्यः
पञ्चमी
द्रियमाणात् / द्रियमाणाद्
द्रियमाणाभ्याम्
द्रियमाणेभ्यः
षष्ठी
द्रियमाणस्य
द्रियमाणयोः
द्रियमाणानाम्
सप्तमी
द्रियमाणे
द्रियमाणयोः
द्रियमाणेषु
 
एक
द्वि
बहु
प्रथमा
द्रियमाणः
द्रियमाणौ
द्रियमाणाः
सम्बोधन
द्रियमाण
द्रियमाणौ
द्रियमाणाः
द्वितीया
द्रियमाणम्
द्रियमाणौ
द्रियमाणान्
तृतीया
द्रियमाणेन
द्रियमाणाभ्याम्
द्रियमाणैः
चतुर्थी
द्रियमाणाय
द्रियमाणाभ्याम्
द्रियमाणेभ्यः
पञ्चमी
द्रियमाणात् / द्रियमाणाद्
द्रियमाणाभ्याम्
द्रियमाणेभ्यः
षष्ठी
द्रियमाणस्य
द्रियमाणयोः
द्रियमाणानाम्
सप्तमी
द्रियमाणे
द्रियमाणयोः
द्रियमाणेषु


अन्याः