द्राहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राहितव्यः
द्राहितव्यौ
द्राहितव्याः
सम्बोधन
द्राहितव्य
द्राहितव्यौ
द्राहितव्याः
द्वितीया
द्राहितव्यम्
द्राहितव्यौ
द्राहितव्यान्
तृतीया
द्राहितव्येन
द्राहितव्याभ्याम्
द्राहितव्यैः
चतुर्थी
द्राहितव्याय
द्राहितव्याभ्याम्
द्राहितव्येभ्यः
पञ्चमी
द्राहितव्यात् / द्राहितव्याद्
द्राहितव्याभ्याम्
द्राहितव्येभ्यः
षष्ठी
द्राहितव्यस्य
द्राहितव्ययोः
द्राहितव्यानाम्
सप्तमी
द्राहितव्ये
द्राहितव्ययोः
द्राहितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्राहितव्यः
द्राहितव्यौ
द्राहितव्याः
सम्बोधन
द्राहितव्य
द्राहितव्यौ
द्राहितव्याः
द्वितीया
द्राहितव्यम्
द्राहितव्यौ
द्राहितव्यान्
तृतीया
द्राहितव्येन
द्राहितव्याभ्याम्
द्राहितव्यैः
चतुर्थी
द्राहितव्याय
द्राहितव्याभ्याम्
द्राहितव्येभ्यः
पञ्चमी
द्राहितव्यात् / द्राहितव्याद्
द्राहितव्याभ्याम्
द्राहितव्येभ्यः
षष्ठी
द्राहितव्यस्य
द्राहितव्ययोः
द्राहितव्यानाम्
सप्तमी
द्राहितव्ये
द्राहितव्ययोः
द्राहितव्येषु


अन्याः