द्राहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राहितः
द्राहितौ
द्राहिताः
सम्बोधन
द्राहित
द्राहितौ
द्राहिताः
द्वितीया
द्राहितम्
द्राहितौ
द्राहितान्
तृतीया
द्राहितेन
द्राहिताभ्याम्
द्राहितैः
चतुर्थी
द्राहिताय
द्राहिताभ्याम्
द्राहितेभ्यः
पञ्चमी
द्राहितात् / द्राहिताद्
द्राहिताभ्याम्
द्राहितेभ्यः
षष्ठी
द्राहितस्य
द्राहितयोः
द्राहितानाम्
सप्तमी
द्राहिते
द्राहितयोः
द्राहितेषु
 
एक
द्वि
बहु
प्रथमा
द्राहितः
द्राहितौ
द्राहिताः
सम्बोधन
द्राहित
द्राहितौ
द्राहिताः
द्वितीया
द्राहितम्
द्राहितौ
द्राहितान्
तृतीया
द्राहितेन
द्राहिताभ्याम्
द्राहितैः
चतुर्थी
द्राहिताय
द्राहिताभ्याम्
द्राहितेभ्यः
पञ्चमी
द्राहितात् / द्राहिताद्
द्राहिताभ्याम्
द्राहितेभ्यः
षष्ठी
द्राहितस्य
द्राहितयोः
द्राहितानाम्
सप्तमी
द्राहिते
द्राहितयोः
द्राहितेषु


अन्याः