द्राहमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राहमाणः
द्राहमाणौ
द्राहमाणाः
सम्बोधन
द्राहमाण
द्राहमाणौ
द्राहमाणाः
द्वितीया
द्राहमाणम्
द्राहमाणौ
द्राहमाणान्
तृतीया
द्राहमाणेन
द्राहमाणाभ्याम्
द्राहमाणैः
चतुर्थी
द्राहमाणाय
द्राहमाणाभ्याम्
द्राहमाणेभ्यः
पञ्चमी
द्राहमाणात् / द्राहमाणाद्
द्राहमाणाभ्याम्
द्राहमाणेभ्यः
षष्ठी
द्राहमाणस्य
द्राहमाणयोः
द्राहमाणानाम्
सप्तमी
द्राहमाणे
द्राहमाणयोः
द्राहमाणेषु
 
एक
द्वि
बहु
प्रथमा
द्राहमाणः
द्राहमाणौ
द्राहमाणाः
सम्बोधन
द्राहमाण
द्राहमाणौ
द्राहमाणाः
द्वितीया
द्राहमाणम्
द्राहमाणौ
द्राहमाणान्
तृतीया
द्राहमाणेन
द्राहमाणाभ्याम्
द्राहमाणैः
चतुर्थी
द्राहमाणाय
द्राहमाणाभ्याम्
द्राहमाणेभ्यः
पञ्चमी
द्राहमाणात् / द्राहमाणाद्
द्राहमाणाभ्याम्
द्राहमाणेभ्यः
षष्ठी
द्राहमाणस्य
द्राहमाणयोः
द्राहमाणानाम्
सप्तमी
द्राहमाणे
द्राहमाणयोः
द्राहमाणेषु


अन्याः