द्राहणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राहणीयः
द्राहणीयौ
द्राहणीयाः
सम्बोधन
द्राहणीय
द्राहणीयौ
द्राहणीयाः
द्वितीया
द्राहणीयम्
द्राहणीयौ
द्राहणीयान्
तृतीया
द्राहणीयेन
द्राहणीयाभ्याम्
द्राहणीयैः
चतुर्थी
द्राहणीयाय
द्राहणीयाभ्याम्
द्राहणीयेभ्यः
पञ्चमी
द्राहणीयात् / द्राहणीयाद्
द्राहणीयाभ्याम्
द्राहणीयेभ्यः
षष्ठी
द्राहणीयस्य
द्राहणीययोः
द्राहणीयानाम्
सप्तमी
द्राहणीये
द्राहणीययोः
द्राहणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्राहणीयः
द्राहणीयौ
द्राहणीयाः
सम्बोधन
द्राहणीय
द्राहणीयौ
द्राहणीयाः
द्वितीया
द्राहणीयम्
द्राहणीयौ
द्राहणीयान्
तृतीया
द्राहणीयेन
द्राहणीयाभ्याम्
द्राहणीयैः
चतुर्थी
द्राहणीयाय
द्राहणीयाभ्याम्
द्राहणीयेभ्यः
पञ्चमी
द्राहणीयात् / द्राहणीयाद्
द्राहणीयाभ्याम्
द्राहणीयेभ्यः
षष्ठी
द्राहणीयस्य
द्राहणीययोः
द्राहणीयानाम्
सप्तमी
द्राहणीये
द्राहणीययोः
द्राहणीयेषु


अन्याः