द्राविड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राविडः
द्राविडौ
द्राविडाः
सम्बोधन
द्राविड
द्राविडौ
द्राविडाः
द्वितीया
द्राविडम्
द्राविडौ
द्राविडान्
तृतीया
द्राविडेन
द्राविडाभ्याम्
द्राविडैः
चतुर्थी
द्राविडाय
द्राविडाभ्याम्
द्राविडेभ्यः
पञ्चमी
द्राविडात् / द्राविडाद्
द्राविडाभ्याम्
द्राविडेभ्यः
षष्ठी
द्राविडस्य
द्राविडयोः
द्राविडानाम्
सप्तमी
द्राविडे
द्राविडयोः
द्राविडेषु
 
एक
द्वि
बहु
प्रथमा
द्राविडः
द्राविडौ
द्राविडाः
सम्बोधन
द्राविड
द्राविडौ
द्राविडाः
द्वितीया
द्राविडम्
द्राविडौ
द्राविडान्
तृतीया
द्राविडेन
द्राविडाभ्याम्
द्राविडैः
चतुर्थी
द्राविडाय
द्राविडाभ्याम्
द्राविडेभ्यः
पञ्चमी
द्राविडात् / द्राविडाद्
द्राविडाभ्याम्
द्राविडेभ्यः
षष्ठी
द्राविडस्य
द्राविडयोः
द्राविडानाम्
सप्तमी
द्राविडे
द्राविडयोः
द्राविडेषु