द्रावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रावकः
द्रावकौ
द्रावकाः
सम्बोधन
द्रावक
द्रावकौ
द्रावकाः
द्वितीया
द्रावकम्
द्रावकौ
द्रावकान्
तृतीया
द्रावकेण
द्रावकाभ्याम्
द्रावकैः
चतुर्थी
द्रावकाय
द्रावकाभ्याम्
द्रावकेभ्यः
पञ्चमी
द्रावकात् / द्रावकाद्
द्रावकाभ्याम्
द्रावकेभ्यः
षष्ठी
द्रावकस्य
द्रावकयोः
द्रावकाणाम्
सप्तमी
द्रावके
द्रावकयोः
द्रावकेषु
 
एक
द्वि
बहु
प्रथमा
द्रावकः
द्रावकौ
द्रावकाः
सम्बोधन
द्रावक
द्रावकौ
द्रावकाः
द्वितीया
द्रावकम्
द्रावकौ
द्रावकान्
तृतीया
द्रावकेण
द्रावकाभ्याम्
द्रावकैः
चतुर्थी
द्रावकाय
द्रावकाभ्याम्
द्रावकेभ्यः
पञ्चमी
द्रावकात् / द्रावकाद्
द्रावकाभ्याम्
द्रावकेभ्यः
षष्ठी
द्रावकस्य
द्रावकयोः
द्रावकाणाम्
सप्तमी
द्रावके
द्रावकयोः
द्रावकेषु


अन्याः