द्रातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रातव्यः
द्रातव्यौ
द्रातव्याः
सम्बोधन
द्रातव्य
द्रातव्यौ
द्रातव्याः
द्वितीया
द्रातव्यम्
द्रातव्यौ
द्रातव्यान्
तृतीया
द्रातव्येन
द्रातव्याभ्याम्
द्रातव्यैः
चतुर्थी
द्रातव्याय
द्रातव्याभ्याम्
द्रातव्येभ्यः
पञ्चमी
द्रातव्यात् / द्रातव्याद्
द्रातव्याभ्याम्
द्रातव्येभ्यः
षष्ठी
द्रातव्यस्य
द्रातव्ययोः
द्रातव्यानाम्
सप्तमी
द्रातव्ये
द्रातव्ययोः
द्रातव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रातव्यः
द्रातव्यौ
द्रातव्याः
सम्बोधन
द्रातव्य
द्रातव्यौ
द्रातव्याः
द्वितीया
द्रातव्यम्
द्रातव्यौ
द्रातव्यान्
तृतीया
द्रातव्येन
द्रातव्याभ्याम्
द्रातव्यैः
चतुर्थी
द्रातव्याय
द्रातव्याभ्याम्
द्रातव्येभ्यः
पञ्चमी
द्रातव्यात् / द्रातव्याद्
द्रातव्याभ्याम्
द्रातव्येभ्यः
षष्ठी
द्रातव्यस्य
द्रातव्ययोः
द्रातव्यानाम्
सप्तमी
द्रातव्ये
द्रातव्ययोः
द्रातव्येषु


अन्याः