द्राणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राणीयः
द्राणीयौ
द्राणीयाः
सम्बोधन
द्राणीय
द्राणीयौ
द्राणीयाः
द्वितीया
द्राणीयम्
द्राणीयौ
द्राणीयान्
तृतीया
द्राणीयेन
द्राणीयाभ्याम्
द्राणीयैः
चतुर्थी
द्राणीयाय
द्राणीयाभ्याम्
द्राणीयेभ्यः
पञ्चमी
द्राणीयात् / द्राणीयाद्
द्राणीयाभ्याम्
द्राणीयेभ्यः
षष्ठी
द्राणीयस्य
द्राणीययोः
द्राणीयानाम्
सप्तमी
द्राणीये
द्राणीययोः
द्राणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्राणीयः
द्राणीयौ
द्राणीयाः
सम्बोधन
द्राणीय
द्राणीयौ
द्राणीयाः
द्वितीया
द्राणीयम्
द्राणीयौ
द्राणीयान्
तृतीया
द्राणीयेन
द्राणीयाभ्याम्
द्राणीयैः
चतुर्थी
द्राणीयाय
द्राणीयाभ्याम्
द्राणीयेभ्यः
पञ्चमी
द्राणीयात् / द्राणीयाद्
द्राणीयाभ्याम्
द्राणीयेभ्यः
षष्ठी
द्राणीयस्य
द्राणीययोः
द्राणीयानाम्
सप्तमी
द्राणीये
द्राणीययोः
द्राणीयेषु


अन्याः