द्राडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राडितव्यः
द्राडितव्यौ
द्राडितव्याः
सम्बोधन
द्राडितव्य
द्राडितव्यौ
द्राडितव्याः
द्वितीया
द्राडितव्यम्
द्राडितव्यौ
द्राडितव्यान्
तृतीया
द्राडितव्येन
द्राडितव्याभ्याम्
द्राडितव्यैः
चतुर्थी
द्राडितव्याय
द्राडितव्याभ्याम्
द्राडितव्येभ्यः
पञ्चमी
द्राडितव्यात् / द्राडितव्याद्
द्राडितव्याभ्याम्
द्राडितव्येभ्यः
षष्ठी
द्राडितव्यस्य
द्राडितव्ययोः
द्राडितव्यानाम्
सप्तमी
द्राडितव्ये
द्राडितव्ययोः
द्राडितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्राडितव्यः
द्राडितव्यौ
द्राडितव्याः
सम्बोधन
द्राडितव्य
द्राडितव्यौ
द्राडितव्याः
द्वितीया
द्राडितव्यम्
द्राडितव्यौ
द्राडितव्यान्
तृतीया
द्राडितव्येन
द्राडितव्याभ्याम्
द्राडितव्यैः
चतुर्थी
द्राडितव्याय
द्राडितव्याभ्याम्
द्राडितव्येभ्यः
पञ्चमी
द्राडितव्यात् / द्राडितव्याद्
द्राडितव्याभ्याम्
द्राडितव्येभ्यः
षष्ठी
द्राडितव्यस्य
द्राडितव्ययोः
द्राडितव्यानाम्
सप्तमी
द्राडितव्ये
द्राडितव्ययोः
द्राडितव्येषु


अन्याः