द्राडमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राडमानः
द्राडमानौ
द्राडमानाः
सम्बोधन
द्राडमान
द्राडमानौ
द्राडमानाः
द्वितीया
द्राडमानम्
द्राडमानौ
द्राडमानान्
तृतीया
द्राडमानेन
द्राडमानाभ्याम्
द्राडमानैः
चतुर्थी
द्राडमानाय
द्राडमानाभ्याम्
द्राडमानेभ्यः
पञ्चमी
द्राडमानात् / द्राडमानाद्
द्राडमानाभ्याम्
द्राडमानेभ्यः
षष्ठी
द्राडमानस्य
द्राडमानयोः
द्राडमानानाम्
सप्तमी
द्राडमाने
द्राडमानयोः
द्राडमानेषु
 
एक
द्वि
बहु
प्रथमा
द्राडमानः
द्राडमानौ
द्राडमानाः
सम्बोधन
द्राडमान
द्राडमानौ
द्राडमानाः
द्वितीया
द्राडमानम्
द्राडमानौ
द्राडमानान्
तृतीया
द्राडमानेन
द्राडमानाभ्याम्
द्राडमानैः
चतुर्थी
द्राडमानाय
द्राडमानाभ्याम्
द्राडमानेभ्यः
पञ्चमी
द्राडमानात् / द्राडमानाद्
द्राडमानाभ्याम्
द्राडमानेभ्यः
षष्ठी
द्राडमानस्य
द्राडमानयोः
द्राडमानानाम्
सप्तमी
द्राडमाने
द्राडमानयोः
द्राडमानेषु


अन्याः