द्राडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राडकः
द्राडकौ
द्राडकाः
सम्बोधन
द्राडक
द्राडकौ
द्राडकाः
द्वितीया
द्राडकम्
द्राडकौ
द्राडकान्
तृतीया
द्राडकेन
द्राडकाभ्याम्
द्राडकैः
चतुर्थी
द्राडकाय
द्राडकाभ्याम्
द्राडकेभ्यः
पञ्चमी
द्राडकात् / द्राडकाद्
द्राडकाभ्याम्
द्राडकेभ्यः
षष्ठी
द्राडकस्य
द्राडकयोः
द्राडकानाम्
सप्तमी
द्राडके
द्राडकयोः
द्राडकेषु
 
एक
द्वि
बहु
प्रथमा
द्राडकः
द्राडकौ
द्राडकाः
सम्बोधन
द्राडक
द्राडकौ
द्राडकाः
द्वितीया
द्राडकम्
द्राडकौ
द्राडकान्
तृतीया
द्राडकेन
द्राडकाभ्याम्
द्राडकैः
चतुर्थी
द्राडकाय
द्राडकाभ्याम्
द्राडकेभ्यः
पञ्चमी
द्राडकात् / द्राडकाद्
द्राडकाभ्याम्
द्राडकेभ्यः
षष्ठी
द्राडकस्य
द्राडकयोः
द्राडकानाम्
सप्तमी
द्राडके
द्राडकयोः
द्राडकेषु


अन्याः