द्राङ्क्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राङ्क्षितव्यः
द्राङ्क्षितव्यौ
द्राङ्क्षितव्याः
सम्बोधन
द्राङ्क्षितव्य
द्राङ्क्षितव्यौ
द्राङ्क्षितव्याः
द्वितीया
द्राङ्क्षितव्यम्
द्राङ्क्षितव्यौ
द्राङ्क्षितव्यान्
तृतीया
द्राङ्क्षितव्येन
द्राङ्क्षितव्याभ्याम्
द्राङ्क्षितव्यैः
चतुर्थी
द्राङ्क्षितव्याय
द्राङ्क्षितव्याभ्याम्
द्राङ्क्षितव्येभ्यः
पञ्चमी
द्राङ्क्षितव्यात् / द्राङ्क्षितव्याद्
द्राङ्क्षितव्याभ्याम्
द्राङ्क्षितव्येभ्यः
षष्ठी
द्राङ्क्षितव्यस्य
द्राङ्क्षितव्ययोः
द्राङ्क्षितव्यानाम्
सप्तमी
द्राङ्क्षितव्ये
द्राङ्क्षितव्ययोः
द्राङ्क्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्राङ्क्षितव्यः
द्राङ्क्षितव्यौ
द्राङ्क्षितव्याः
सम्बोधन
द्राङ्क्षितव्य
द्राङ्क्षितव्यौ
द्राङ्क्षितव्याः
द्वितीया
द्राङ्क्षितव्यम्
द्राङ्क्षितव्यौ
द्राङ्क्षितव्यान्
तृतीया
द्राङ्क्षितव्येन
द्राङ्क्षितव्याभ्याम्
द्राङ्क्षितव्यैः
चतुर्थी
द्राङ्क्षितव्याय
द्राङ्क्षितव्याभ्याम्
द्राङ्क्षितव्येभ्यः
पञ्चमी
द्राङ्क्षितव्यात् / द्राङ्क्षितव्याद्
द्राङ्क्षितव्याभ्याम्
द्राङ्क्षितव्येभ्यः
षष्ठी
द्राङ्क्षितव्यस्य
द्राङ्क्षितव्ययोः
द्राङ्क्षितव्यानाम्
सप्तमी
द्राङ्क्षितव्ये
द्राङ्क्षितव्ययोः
द्राङ्क्षितव्येषु


अन्याः