द्राङ्क्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राङ्क्षितः
द्राङ्क्षितौ
द्राङ्क्षिताः
सम्बोधन
द्राङ्क्षित
द्राङ्क्षितौ
द्राङ्क्षिताः
द्वितीया
द्राङ्क्षितम्
द्राङ्क्षितौ
द्राङ्क्षितान्
तृतीया
द्राङ्क्षितेन
द्राङ्क्षिताभ्याम्
द्राङ्क्षितैः
चतुर्थी
द्राङ्क्षिताय
द्राङ्क्षिताभ्याम्
द्राङ्क्षितेभ्यः
पञ्चमी
द्राङ्क्षितात् / द्राङ्क्षिताद्
द्राङ्क्षिताभ्याम्
द्राङ्क्षितेभ्यः
षष्ठी
द्राङ्क्षितस्य
द्राङ्क्षितयोः
द्राङ्क्षितानाम्
सप्तमी
द्राङ्क्षिते
द्राङ्क्षितयोः
द्राङ्क्षितेषु
 
एक
द्वि
बहु
प्रथमा
द्राङ्क्षितः
द्राङ्क्षितौ
द्राङ्क्षिताः
सम्बोधन
द्राङ्क्षित
द्राङ्क्षितौ
द्राङ्क्षिताः
द्वितीया
द्राङ्क्षितम्
द्राङ्क्षितौ
द्राङ्क्षितान्
तृतीया
द्राङ्क्षितेन
द्राङ्क्षिताभ्याम्
द्राङ्क्षितैः
चतुर्थी
द्राङ्क्षिताय
द्राङ्क्षिताभ्याम्
द्राङ्क्षितेभ्यः
पञ्चमी
द्राङ्क्षितात् / द्राङ्क्षिताद्
द्राङ्क्षिताभ्याम्
द्राङ्क्षितेभ्यः
षष्ठी
द्राङ्क्षितस्य
द्राङ्क्षितयोः
द्राङ्क्षितानाम्
सप्तमी
द्राङ्क्षिते
द्राङ्क्षितयोः
द्राङ्क्षितेषु


अन्याः