द्राघित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघित्री
द्राघित्र्यौ
द्राघित्र्यः
सम्बोधन
द्राघित्रि
द्राघित्र्यौ
द्राघित्र्यः
द्वितीया
द्राघित्रीम्
द्राघित्र्यौ
द्राघित्रीः
तृतीया
द्राघित्र्या
द्राघित्रीभ्याम्
द्राघित्रीभिः
चतुर्थी
द्राघित्र्यै
द्राघित्रीभ्याम्
द्राघित्रीभ्यः
पञ्चमी
द्राघित्र्याः
द्राघित्रीभ्याम्
द्राघित्रीभ्यः
षष्ठी
द्राघित्र्याः
द्राघित्र्योः
द्राघित्रीणाम्
सप्तमी
द्राघित्र्याम्
द्राघित्र्योः
द्राघित्रीषु
 
एक
द्वि
बहु
प्रथमा
द्राघित्री
द्राघित्र्यौ
द्राघित्र्यः
सम्बोधन
द्राघित्रि
द्राघित्र्यौ
द्राघित्र्यः
द्वितीया
द्राघित्रीम्
द्राघित्र्यौ
द्राघित्रीः
तृतीया
द्राघित्र्या
द्राघित्रीभ्याम्
द्राघित्रीभिः
चतुर्थी
द्राघित्र्यै
द्राघित्रीभ्याम्
द्राघित्रीभ्यः
पञ्चमी
द्राघित्र्याः
द्राघित्रीभ्याम्
द्राघित्रीभ्यः
षष्ठी
द्राघित्र्याः
द्राघित्र्योः
द्राघित्रीणाम्
सप्तमी
द्राघित्र्याम्
द्राघित्र्योः
द्राघित्रीषु


अन्याः