द्राघितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघितृ
द्राघितृणी
द्राघितॄणि
सम्बोधन
द्राघितः / द्राघितृ
द्राघितृणी
द्राघितॄणि
द्वितीया
द्राघितृ
द्राघितृणी
द्राघितॄणि
तृतीया
द्राघित्रा / द्राघितृणा
द्राघितृभ्याम्
द्राघितृभिः
चतुर्थी
द्राघित्रे / द्राघितृणे
द्राघितृभ्याम्
द्राघितृभ्यः
पञ्चमी
द्राघितुः / द्राघितृणः
द्राघितृभ्याम्
द्राघितृभ्यः
षष्ठी
द्राघितुः / द्राघितृणः
द्राघित्रोः / द्राघितृणोः
द्राघितॄणाम्
सप्तमी
द्राघितरि / द्राघितृणि
द्राघित्रोः / द्राघितृणोः
द्राघितृषु
 
एक
द्वि
बहु
प्रथमा
द्राघितृ
द्राघितृणी
द्राघितॄणि
सम्बोधन
द्राघितः / द्राघितृ
द्राघितृणी
द्राघितॄणि
द्वितीया
द्राघितृ
द्राघितृणी
द्राघितॄणि
तृतीया
द्राघित्रा / द्राघितृणा
द्राघितृभ्याम्
द्राघितृभिः
चतुर्थी
द्राघित्रे / द्राघितृणे
द्राघितृभ्याम्
द्राघितृभ्यः
पञ्चमी
द्राघितुः / द्राघितृणः
द्राघितृभ्याम्
द्राघितृभ्यः
षष्ठी
द्राघितुः / द्राघितृणः
द्राघित्रोः / द्राघितृणोः
द्राघितॄणाम्
सप्तमी
द्राघितरि / द्राघितृणि
द्राघित्रोः / द्राघितृणोः
द्राघितृषु


अन्याः