द्राघितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघितव्यम्
द्राघितव्ये
द्राघितव्यानि
सम्बोधन
द्राघितव्य
द्राघितव्ये
द्राघितव्यानि
द्वितीया
द्राघितव्यम्
द्राघितव्ये
द्राघितव्यानि
तृतीया
द्राघितव्येन
द्राघितव्याभ्याम्
द्राघितव्यैः
चतुर्थी
द्राघितव्याय
द्राघितव्याभ्याम्
द्राघितव्येभ्यः
पञ्चमी
द्राघितव्यात् / द्राघितव्याद्
द्राघितव्याभ्याम्
द्राघितव्येभ्यः
षष्ठी
द्राघितव्यस्य
द्राघितव्ययोः
द्राघितव्यानाम्
सप्तमी
द्राघितव्ये
द्राघितव्ययोः
द्राघितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्राघितव्यम्
द्राघितव्ये
द्राघितव्यानि
सम्बोधन
द्राघितव्य
द्राघितव्ये
द्राघितव्यानि
द्वितीया
द्राघितव्यम्
द्राघितव्ये
द्राघितव्यानि
तृतीया
द्राघितव्येन
द्राघितव्याभ्याम्
द्राघितव्यैः
चतुर्थी
द्राघितव्याय
द्राघितव्याभ्याम्
द्राघितव्येभ्यः
पञ्चमी
द्राघितव्यात् / द्राघितव्याद्
द्राघितव्याभ्याम्
द्राघितव्येभ्यः
षष्ठी
द्राघितव्यस्य
द्राघितव्ययोः
द्राघितव्यानाम्
सप्तमी
द्राघितव्ये
द्राघितव्ययोः
द्राघितव्येषु


अन्याः