द्राघित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघितः
द्राघितौ
द्राघिताः
सम्बोधन
द्राघित
द्राघितौ
द्राघिताः
द्वितीया
द्राघितम्
द्राघितौ
द्राघितान्
तृतीया
द्राघितेन
द्राघिताभ्याम्
द्राघितैः
चतुर्थी
द्राघिताय
द्राघिताभ्याम्
द्राघितेभ्यः
पञ्चमी
द्राघितात् / द्राघिताद्
द्राघिताभ्याम्
द्राघितेभ्यः
षष्ठी
द्राघितस्य
द्राघितयोः
द्राघितानाम्
सप्तमी
द्राघिते
द्राघितयोः
द्राघितेषु
 
एक
द्वि
बहु
प्रथमा
द्राघितः
द्राघितौ
द्राघिताः
सम्बोधन
द्राघित
द्राघितौ
द्राघिताः
द्वितीया
द्राघितम्
द्राघितौ
द्राघितान्
तृतीया
द्राघितेन
द्राघिताभ्याम्
द्राघितैः
चतुर्थी
द्राघिताय
द्राघिताभ्याम्
द्राघितेभ्यः
पञ्चमी
द्राघितात् / द्राघिताद्
द्राघिताभ्याम्
द्राघितेभ्यः
षष्ठी
द्राघितस्य
द्राघितयोः
द्राघितानाम्
सप्तमी
द्राघिते
द्राघितयोः
द्राघितेषु


अन्याः