द्राघणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघणीयः
द्राघणीयौ
द्राघणीयाः
सम्बोधन
द्राघणीय
द्राघणीयौ
द्राघणीयाः
द्वितीया
द्राघणीयम्
द्राघणीयौ
द्राघणीयान्
तृतीया
द्राघणीयेन
द्राघणीयाभ्याम्
द्राघणीयैः
चतुर्थी
द्राघणीयाय
द्राघणीयाभ्याम्
द्राघणीयेभ्यः
पञ्चमी
द्राघणीयात् / द्राघणीयाद्
द्राघणीयाभ्याम्
द्राघणीयेभ्यः
षष्ठी
द्राघणीयस्य
द्राघणीययोः
द्राघणीयानाम्
सप्तमी
द्राघणीये
द्राघणीययोः
द्राघणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्राघणीयः
द्राघणीयौ
द्राघणीयाः
सम्बोधन
द्राघणीय
द्राघणीयौ
द्राघणीयाः
द्वितीया
द्राघणीयम्
द्राघणीयौ
द्राघणीयान्
तृतीया
द्राघणीयेन
द्राघणीयाभ्याम्
द्राघणीयैः
चतुर्थी
द्राघणीयाय
द्राघणीयाभ्याम्
द्राघणीयेभ्यः
पञ्चमी
द्राघणीयात् / द्राघणीयाद्
द्राघणीयाभ्याम्
द्राघणीयेभ्यः
षष्ठी
द्राघणीयस्य
द्राघणीययोः
द्राघणीयानाम्
सप्तमी
द्राघणीये
द्राघणीययोः
द्राघणीयेषु


अन्याः