द्राघक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघकः
द्राघकौ
द्राघकाः
सम्बोधन
द्राघक
द्राघकौ
द्राघकाः
द्वितीया
द्राघकम्
द्राघकौ
द्राघकान्
तृतीया
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
चतुर्थी
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
पञ्चमी
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
षष्ठी
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
सप्तमी
द्राघके
द्राघकयोः
द्राघकेषु
 
एक
द्वि
बहु
प्रथमा
द्राघकः
द्राघकौ
द्राघकाः
सम्बोधन
द्राघक
द्राघकौ
द्राघकाः
द्वितीया
द्राघकम्
द्राघकौ
द्राघकान्
तृतीया
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
चतुर्थी
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
पञ्चमी
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
षष्ठी
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
सप्तमी
द्राघके
द्राघकयोः
द्राघकेषु


अन्याः