द्रवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रवितव्यः
द्रवितव्यौ
द्रवितव्याः
सम्बोधन
द्रवितव्य
द्रवितव्यौ
द्रवितव्याः
द्वितीया
द्रवितव्यम्
द्रवितव्यौ
द्रवितव्यान्
तृतीया
द्रवितव्येन
द्रवितव्याभ्याम्
द्रवितव्यैः
चतुर्थी
द्रवितव्याय
द्रवितव्याभ्याम्
द्रवितव्येभ्यः
पञ्चमी
द्रवितव्यात् / द्रवितव्याद्
द्रवितव्याभ्याम्
द्रवितव्येभ्यः
षष्ठी
द्रवितव्यस्य
द्रवितव्ययोः
द्रवितव्यानाम्
सप्तमी
द्रवितव्ये
द्रवितव्ययोः
द्रवितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रवितव्यः
द्रवितव्यौ
द्रवितव्याः
सम्बोधन
द्रवितव्य
द्रवितव्यौ
द्रवितव्याः
द्वितीया
द्रवितव्यम्
द्रवितव्यौ
द्रवितव्यान्
तृतीया
द्रवितव्येन
द्रवितव्याभ्याम्
द्रवितव्यैः
चतुर्थी
द्रवितव्याय
द्रवितव्याभ्याम्
द्रवितव्येभ्यः
पञ्चमी
द्रवितव्यात् / द्रवितव्याद्
द्रवितव्याभ्याम्
द्रवितव्येभ्यः
षष्ठी
द्रवितव्यस्य
द्रवितव्ययोः
द्रवितव्यानाम्
सप्तमी
द्रवितव्ये
द्रवितव्ययोः
द्रवितव्येषु


अन्याः