द्रविण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रविणम्
द्रविणे
द्रविणानि
सम्बोधन
द्रविण
द्रविणे
द्रविणानि
द्वितीया
द्रविणम्
द्रविणे
द्रविणानि
तृतीया
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
चतुर्थी
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
पञ्चमी
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
षष्ठी
द्रविणस्य
द्रविणयोः
द्रविणानाम्
सप्तमी
द्रविणे
द्रविणयोः
द्रविणेषु
 
एक
द्वि
बहु
प्रथमा
द्रविणम्
द्रविणे
द्रविणानि
सम्बोधन
द्रविण
द्रविणे
द्रविणानि
द्वितीया
द्रविणम्
द्रविणे
द्रविणानि
तृतीया
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
चतुर्थी
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
पञ्चमी
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
षष्ठी
द्रविणस्य
द्रविणयोः
द्रविणानाम्
सप्तमी
द्रविणे
द्रविणयोः
द्रविणेषु