द्रवत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रवत्वम्
द्रवत्वे
द्रवत्वानि
सम्बोधन
द्रवत्व
द्रवत्वे
द्रवत्वानि
द्वितीया
द्रवत्वम्
द्रवत्वे
द्रवत्वानि
तृतीया
द्रवत्वेन
द्रवत्वाभ्याम्
द्रवत्वैः
चतुर्थी
द्रवत्वाय
द्रवत्वाभ्याम्
द्रवत्वेभ्यः
पञ्चमी
द्रवत्वात् / द्रवत्वाद्
द्रवत्वाभ्याम्
द्रवत्वेभ्यः
षष्ठी
द्रवत्वस्य
द्रवत्वयोः
द्रवत्वानाम्
सप्तमी
द्रवत्वे
द्रवत्वयोः
द्रवत्वेषु
 
एक
द्वि
बहु
प्रथमा
द्रवत्वम्
द्रवत्वे
द्रवत्वानि
सम्बोधन
द्रवत्व
द्रवत्वे
द्रवत्वानि
द्वितीया
द्रवत्वम्
द्रवत्वे
द्रवत्वानि
तृतीया
द्रवत्वेन
द्रवत्वाभ्याम्
द्रवत्वैः
चतुर्थी
द्रवत्वाय
द्रवत्वाभ्याम्
द्रवत्वेभ्यः
पञ्चमी
द्रवत्वात् / द्रवत्वाद्
द्रवत्वाभ्याम्
द्रवत्वेभ्यः
षष्ठी
द्रवत्वस्य
द्रवत्वयोः
द्रवत्वानाम्
सप्तमी
द्रवत्वे
द्रवत्वयोः
द्रवत्वेषु