द्रमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रमितव्यः
द्रमितव्यौ
द्रमितव्याः
सम्बोधन
द्रमितव्य
द्रमितव्यौ
द्रमितव्याः
द्वितीया
द्रमितव्यम्
द्रमितव्यौ
द्रमितव्यान्
तृतीया
द्रमितव्येन
द्रमितव्याभ्याम्
द्रमितव्यैः
चतुर्थी
द्रमितव्याय
द्रमितव्याभ्याम्
द्रमितव्येभ्यः
पञ्चमी
द्रमितव्यात् / द्रमितव्याद्
द्रमितव्याभ्याम्
द्रमितव्येभ्यः
षष्ठी
द्रमितव्यस्य
द्रमितव्ययोः
द्रमितव्यानाम्
सप्तमी
द्रमितव्ये
द्रमितव्ययोः
द्रमितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रमितव्यः
द्रमितव्यौ
द्रमितव्याः
सम्बोधन
द्रमितव्य
द्रमितव्यौ
द्रमितव्याः
द्वितीया
द्रमितव्यम्
द्रमितव्यौ
द्रमितव्यान्
तृतीया
द्रमितव्येन
द्रमितव्याभ्याम्
द्रमितव्यैः
चतुर्थी
द्रमितव्याय
द्रमितव्याभ्याम्
द्रमितव्येभ्यः
पञ्चमी
द्रमितव्यात् / द्रमितव्याद्
द्रमितव्याभ्याम्
द्रमितव्येभ्यः
षष्ठी
द्रमितव्यस्य
द्रमितव्ययोः
द्रमितव्यानाम्
सप्तमी
द्रमितव्ये
द्रमितव्ययोः
द्रमितव्येषु


अन्याः