द्रमित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रमितः
द्रमितौ
द्रमिताः
सम्बोधन
द्रमित
द्रमितौ
द्रमिताः
द्वितीया
द्रमितम्
द्रमितौ
द्रमितान्
तृतीया
द्रमितेन
द्रमिताभ्याम्
द्रमितैः
चतुर्थी
द्रमिताय
द्रमिताभ्याम्
द्रमितेभ्यः
पञ्चमी
द्रमितात् / द्रमिताद्
द्रमिताभ्याम्
द्रमितेभ्यः
षष्ठी
द्रमितस्य
द्रमितयोः
द्रमितानाम्
सप्तमी
द्रमिते
द्रमितयोः
द्रमितेषु
 
एक
द्वि
बहु
प्रथमा
द्रमितः
द्रमितौ
द्रमिताः
सम्बोधन
द्रमित
द्रमितौ
द्रमिताः
द्वितीया
द्रमितम्
द्रमितौ
द्रमितान्
तृतीया
द्रमितेन
द्रमिताभ्याम्
द्रमितैः
चतुर्थी
द्रमिताय
द्रमिताभ्याम्
द्रमितेभ्यः
पञ्चमी
द्रमितात् / द्रमिताद्
द्रमिताभ्याम्
द्रमितेभ्यः
षष्ठी
द्रमितस्य
द्रमितयोः
द्रमितानाम्
सप्तमी
द्रमिते
द्रमितयोः
द्रमितेषु


अन्याः