द्रप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रप्तव्यः
द्रप्तव्यौ
द्रप्तव्याः
सम्बोधन
द्रप्तव्य
द्रप्तव्यौ
द्रप्तव्याः
द्वितीया
द्रप्तव्यम्
द्रप्तव्यौ
द्रप्तव्यान्
तृतीया
द्रप्तव्येन
द्रप्तव्याभ्याम्
द्रप्तव्यैः
चतुर्थी
द्रप्तव्याय
द्रप्तव्याभ्याम्
द्रप्तव्येभ्यः
पञ्चमी
द्रप्तव्यात् / द्रप्तव्याद्
द्रप्तव्याभ्याम्
द्रप्तव्येभ्यः
षष्ठी
द्रप्तव्यस्य
द्रप्तव्ययोः
द्रप्तव्यानाम्
सप्तमी
द्रप्तव्ये
द्रप्तव्ययोः
द्रप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
द्रप्तव्यः
द्रप्तव्यौ
द्रप्तव्याः
सम्बोधन
द्रप्तव्य
द्रप्तव्यौ
द्रप्तव्याः
द्वितीया
द्रप्तव्यम्
द्रप्तव्यौ
द्रप्तव्यान्
तृतीया
द्रप्तव्येन
द्रप्तव्याभ्याम्
द्रप्तव्यैः
चतुर्थी
द्रप्तव्याय
द्रप्तव्याभ्याम्
द्रप्तव्येभ्यः
पञ्चमी
द्रप्तव्यात् / द्रप्तव्याद्
द्रप्तव्याभ्याम्
द्रप्तव्येभ्यः
षष्ठी
द्रप्तव्यस्य
द्रप्तव्ययोः
द्रप्तव्यानाम्
सप्तमी
द्रप्तव्ये
द्रप्तव्ययोः
द्रप्तव्येषु


अन्याः