द्योतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतितव्यः
द्योतितव्यौ
द्योतितव्याः
सम्बोधन
द्योतितव्य
द्योतितव्यौ
द्योतितव्याः
द्वितीया
द्योतितव्यम्
द्योतितव्यौ
द्योतितव्यान्
तृतीया
द्योतितव्येन
द्योतितव्याभ्याम्
द्योतितव्यैः
चतुर्थी
द्योतितव्याय
द्योतितव्याभ्याम्
द्योतितव्येभ्यः
पञ्चमी
द्योतितव्यात् / द्योतितव्याद्
द्योतितव्याभ्याम्
द्योतितव्येभ्यः
षष्ठी
द्योतितव्यस्य
द्योतितव्ययोः
द्योतितव्यानाम्
सप्तमी
द्योतितव्ये
द्योतितव्ययोः
द्योतितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्योतितव्यः
द्योतितव्यौ
द्योतितव्याः
सम्बोधन
द्योतितव्य
द्योतितव्यौ
द्योतितव्याः
द्वितीया
द्योतितव्यम्
द्योतितव्यौ
द्योतितव्यान्
तृतीया
द्योतितव्येन
द्योतितव्याभ्याम्
द्योतितव्यैः
चतुर्थी
द्योतितव्याय
द्योतितव्याभ्याम्
द्योतितव्येभ्यः
पञ्चमी
द्योतितव्यात् / द्योतितव्याद्
द्योतितव्याभ्याम्
द्योतितव्येभ्यः
षष्ठी
द्योतितव्यस्य
द्योतितव्ययोः
द्योतितव्यानाम्
सप्तमी
द्योतितव्ये
द्योतितव्ययोः
द्योतितव्येषु


अन्याः