द्योतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतितः
द्योतितौ
द्योतिताः
सम्बोधन
द्योतित
द्योतितौ
द्योतिताः
द्वितीया
द्योतितम्
द्योतितौ
द्योतितान्
तृतीया
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
चतुर्थी
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
पञ्चमी
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
षष्ठी
द्योतितस्य
द्योतितयोः
द्योतितानाम्
सप्तमी
द्योतिते
द्योतितयोः
द्योतितेषु
 
एक
द्वि
बहु
प्रथमा
द्योतितः
द्योतितौ
द्योतिताः
सम्बोधन
द्योतित
द्योतितौ
द्योतिताः
द्वितीया
द्योतितम्
द्योतितौ
द्योतितान्
तृतीया
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
चतुर्थी
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
पञ्चमी
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
षष्ठी
द्योतितस्य
द्योतितयोः
द्योतितानाम्
सप्तमी
द्योतिते
द्योतितयोः
द्योतितेषु


अन्याः