द्योतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतव्यः
द्योतव्यौ
द्योतव्याः
सम्बोधन
द्योतव्य
द्योतव्यौ
द्योतव्याः
द्वितीया
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
तृतीया
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
चतुर्थी
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
पञ्चमी
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
षष्ठी
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
सप्तमी
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु
 
एक
द्वि
बहु
प्रथमा
द्योतव्यः
द्योतव्यौ
द्योतव्याः
सम्बोधन
द्योतव्य
द्योतव्यौ
द्योतव्याः
द्वितीया
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
तृतीया
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
चतुर्थी
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
पञ्चमी
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
षष्ठी
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
सप्तमी
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु


अन्याः