द्योतक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतकः
द्योतकौ
द्योतकाः
सम्बोधन
द्योतक
द्योतकौ
द्योतकाः
द्वितीया
द्योतकम्
द्योतकौ
द्योतकान्
तृतीया
द्योतकेन
द्योतकाभ्याम्
द्योतकैः
चतुर्थी
द्योतकाय
द्योतकाभ्याम्
द्योतकेभ्यः
पञ्चमी
द्योतकात् / द्योतकाद्
द्योतकाभ्याम्
द्योतकेभ्यः
षष्ठी
द्योतकस्य
द्योतकयोः
द्योतकानाम्
सप्तमी
द्योतके
द्योतकयोः
द्योतकेषु
 
एक
द्वि
बहु
प्रथमा
द्योतकः
द्योतकौ
द्योतकाः
सम्बोधन
द्योतक
द्योतकौ
द्योतकाः
द्वितीया
द्योतकम्
द्योतकौ
द्योतकान्
तृतीया
द्योतकेन
द्योतकाभ्याम्
द्योतकैः
चतुर्थी
द्योतकाय
द्योतकाभ्याम्
द्योतकेभ्यः
पञ्चमी
द्योतकात् / द्योतकाद्
द्योतकाभ्याम्
द्योतकेभ्यः
षष्ठी
द्योतकस्य
द्योतकयोः
द्योतकानाम्
सप्तमी
द्योतके
द्योतकयोः
द्योतकेषु


अन्याः