द्यो शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यौः
द्यावौ
द्यावः
सम्बोधन
द्यौः
द्यावौ
द्यावः
द्वितीया
द्याम्
द्यावौ
द्याः
तृतीया
द्यवा
द्योभ्याम्
द्योभिः
चतुर्थी
द्यवे
द्योभ्याम्
द्योभ्यः
पञ्चमी
द्योः
द्योभ्याम्
द्योभ्यः
षष्ठी
द्योः
द्यवोः
द्यवाम्
सप्तमी
द्यवि
द्यवोः
द्योषु
 
एक
द्वि
बहु
प्रथमा
द्यौः
द्यावौ
द्यावः
सम्बोधन
द्यौः
द्यावौ
द्यावः
द्वितीया
द्याम्
द्यावौ
द्याः
तृतीया
द्यवा
द्योभ्याम्
द्योभिः
चतुर्थी
द्यवे
द्योभ्याम्
द्योभ्यः
पञ्चमी
द्योः
द्योभ्याम्
द्योभ्यः
षष्ठी
द्योः
द्यवोः
द्यवाम्
सप्तमी
द्यवि
द्यवोः
द्योषु