द्यून शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यूनः
द्यूनौ
द्यूनाः
सम्बोधन
द्यून
द्यूनौ
द्यूनाः
द्वितीया
द्यूनम्
द्यूनौ
द्यूनान्
तृतीया
द्यूनेन
द्यूनाभ्याम्
द्यूनैः
चतुर्थी
द्यूनाय
द्यूनाभ्याम्
द्यूनेभ्यः
पञ्चमी
द्यूनात् / द्यूनाद्
द्यूनाभ्याम्
द्यूनेभ्यः
षष्ठी
द्यूनस्य
द्यूनयोः
द्यूनानाम्
सप्तमी
द्यूने
द्यूनयोः
द्यूनेषु
 
एक
द्वि
बहु
प्रथमा
द्यूनः
द्यूनौ
द्यूनाः
सम्बोधन
द्यून
द्यूनौ
द्यूनाः
द्वितीया
द्यूनम्
द्यूनौ
द्यूनान्
तृतीया
द्यूनेन
द्यूनाभ्याम्
द्यूनैः
चतुर्थी
द्यूनाय
द्यूनाभ्याम्
द्यूनेभ्यः
पञ्चमी
द्यूनात् / द्यूनाद्
द्यूनाभ्याम्
द्यूनेभ्यः
षष्ठी
द्यूनस्य
द्यूनयोः
द्यूनानाम्
सप्तमी
द्यूने
द्यूनयोः
द्यूनेषु


अन्याः