द्यूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यूतः
द्यूतौ
द्यूताः
सम्बोधन
द्यूत
द्यूतौ
द्यूताः
द्वितीया
द्यूतम्
द्यूतौ
द्यूतान्
तृतीया
द्यूतेन
द्यूताभ्याम्
द्यूतैः
चतुर्थी
द्यूताय
द्यूताभ्याम्
द्यूतेभ्यः
पञ्चमी
द्यूतात् / द्यूताद्
द्यूताभ्याम्
द्यूतेभ्यः
षष्ठी
द्यूतस्य
द्यूतयोः
द्यूतानाम्
सप्तमी
द्यूते
द्यूतयोः
द्यूतेषु
 
एक
द्वि
बहु
प्रथमा
द्यूतः
द्यूतौ
द्यूताः
सम्बोधन
द्यूत
द्यूतौ
द्यूताः
द्वितीया
द्यूतम्
द्यूतौ
द्यूतान्
तृतीया
द्यूतेन
द्यूताभ्याम्
द्यूतैः
चतुर्थी
द्यूताय
द्यूताभ्याम्
द्यूतेभ्यः
पञ्चमी
द्यूतात् / द्यूताद्
द्यूताभ्याम्
द्यूतेभ्यः
षष्ठी
द्यूतस्य
द्यूतयोः
द्यूतानाम्
सप्तमी
द्यूते
द्यूतयोः
द्यूतेषु


अन्याः