द्युतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्युतितः
द्युतितौ
द्युतिताः
सम्बोधन
द्युतित
द्युतितौ
द्युतिताः
द्वितीया
द्युतितम्
द्युतितौ
द्युतितान्
तृतीया
द्युतितेन
द्युतिताभ्याम्
द्युतितैः
चतुर्थी
द्युतिताय
द्युतिताभ्याम्
द्युतितेभ्यः
पञ्चमी
द्युतितात् / द्युतिताद्
द्युतिताभ्याम्
द्युतितेभ्यः
षष्ठी
द्युतितस्य
द्युतितयोः
द्युतितानाम्
सप्तमी
द्युतिते
द्युतितयोः
द्युतितेषु
 
एक
द्वि
बहु
प्रथमा
द्युतितः
द्युतितौ
द्युतिताः
सम्बोधन
द्युतित
द्युतितौ
द्युतिताः
द्वितीया
द्युतितम्
द्युतितौ
द्युतितान्
तृतीया
द्युतितेन
द्युतिताभ्याम्
द्युतितैः
चतुर्थी
द्युतिताय
द्युतिताभ्याम्
द्युतितेभ्यः
पञ्चमी
द्युतितात् / द्युतिताद्
द्युतिताभ्याम्
द्युतितेभ्यः
षष्ठी
द्युतितस्य
द्युतितयोः
द्युतितानाम्
सप्तमी
द्युतिते
द्युतितयोः
द्युतितेषु


अन्याः