द्युत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्युतः
द्युतौ
द्युताः
सम्बोधन
द्युत
द्युतौ
द्युताः
द्वितीया
द्युतम्
द्युतौ
द्युतान्
तृतीया
द्युतेन
द्युताभ्याम्
द्युतैः
चतुर्थी
द्युताय
द्युताभ्याम्
द्युतेभ्यः
पञ्चमी
द्युतात् / द्युताद्
द्युताभ्याम्
द्युतेभ्यः
षष्ठी
द्युतस्य
द्युतयोः
द्युतानाम्
सप्तमी
द्युते
द्युतयोः
द्युतेषु
 
एक
द्वि
बहु
प्रथमा
द्युतः
द्युतौ
द्युताः
सम्बोधन
द्युत
द्युतौ
द्युताः
द्वितीया
द्युतम्
द्युतौ
द्युतान्
तृतीया
द्युतेन
द्युताभ्याम्
द्युतैः
चतुर्थी
द्युताय
द्युताभ्याम्
द्युतेभ्यः
पञ्चमी
द्युतात् / द्युताद्
द्युताभ्याम्
द्युतेभ्यः
षष्ठी
द्युतस्य
द्युतयोः
द्युतानाम्
सप्तमी
द्युते
द्युतयोः
द्युतेषु


अन्याः