द्यावापृथिवीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यावापृथिवीयः
द्यावापृथिवीयौ
द्यावापृथिवीयाः
सम्बोधन
द्यावापृथिवीय
द्यावापृथिवीयौ
द्यावापृथिवीयाः
द्वितीया
द्यावापृथिवीयम्
द्यावापृथिवीयौ
द्यावापृथिवीयान्
तृतीया
द्यावापृथिवीयेन
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयैः
चतुर्थी
द्यावापृथिवीयाय
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयेभ्यः
पञ्चमी
द्यावापृथिवीयात् / द्यावापृथिवीयाद्
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयेभ्यः
षष्ठी
द्यावापृथिवीयस्य
द्यावापृथिवीययोः
द्यावापृथिवीयानाम्
सप्तमी
द्यावापृथिवीये
द्यावापृथिवीययोः
द्यावापृथिवीयेषु
 
एक
द्वि
बहु
प्रथमा
द्यावापृथिवीयः
द्यावापृथिवीयौ
द्यावापृथिवीयाः
सम्बोधन
द्यावापृथिवीय
द्यावापृथिवीयौ
द्यावापृथिवीयाः
द्वितीया
द्यावापृथिवीयम्
द्यावापृथिवीयौ
द्यावापृथिवीयान्
तृतीया
द्यावापृथिवीयेन
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयैः
चतुर्थी
द्यावापृथिवीयाय
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयेभ्यः
पञ्चमी
द्यावापृथिवीयात् / द्यावापृथिवीयाद्
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयेभ्यः
षष्ठी
द्यावापृथिवीयस्य
द्यावापृथिवीययोः
द्यावापृथिवीयानाम्
सप्तमी
द्यावापृथिवीये
द्यावापृथिवीययोः
द्यावापृथिवीयेषु


अन्याः