द्यातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यातव्यः
द्यातव्यौ
द्यातव्याः
सम्बोधन
द्यातव्य
द्यातव्यौ
द्यातव्याः
द्वितीया
द्यातव्यम्
द्यातव्यौ
द्यातव्यान्
तृतीया
द्यातव्येन
द्यातव्याभ्याम्
द्यातव्यैः
चतुर्थी
द्यातव्याय
द्यातव्याभ्याम्
द्यातव्येभ्यः
पञ्चमी
द्यातव्यात् / द्यातव्याद्
द्यातव्याभ्याम्
द्यातव्येभ्यः
षष्ठी
द्यातव्यस्य
द्यातव्ययोः
द्यातव्यानाम्
सप्तमी
द्यातव्ये
द्यातव्ययोः
द्यातव्येषु
 
एक
द्वि
बहु
प्रथमा
द्यातव्यः
द्यातव्यौ
द्यातव्याः
सम्बोधन
द्यातव्य
द्यातव्यौ
द्यातव्याः
द्वितीया
द्यातव्यम्
द्यातव्यौ
द्यातव्यान्
तृतीया
द्यातव्येन
द्यातव्याभ्याम्
द्यातव्यैः
चतुर्थी
द्यातव्याय
द्यातव्याभ्याम्
द्यातव्येभ्यः
पञ्चमी
द्यातव्यात् / द्यातव्याद्
द्यातव्याभ्याम्
द्यातव्येभ्यः
षष्ठी
द्यातव्यस्य
द्यातव्ययोः
द्यातव्यानाम्
सप्तमी
द्यातव्ये
द्यातव्ययोः
द्यातव्येषु


अन्याः