दौवारिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दौवारिकः
दौवारिकौ
दौवारिकाः
सम्बोधन
दौवारिक
दौवारिकौ
दौवारिकाः
द्वितीया
दौवारिकम्
दौवारिकौ
दौवारिकान्
तृतीया
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
चतुर्थी
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
पञ्चमी
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
षष्ठी
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
सप्तमी
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
एक
द्वि
बहु
प्रथमा
दौवारिकः
दौवारिकौ
दौवारिकाः
सम्बोधन
दौवारिक
दौवारिकौ
दौवारिकाः
द्वितीया
दौवारिकम्
दौवारिकौ
दौवारिकान्
तृतीया
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
चतुर्थी
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
पञ्चमी
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
षष्ठी
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
सप्तमी
दौवारिके
दौवारिकयोः
दौवारिकेषु