दौर्भागिणेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दौर्भागिणेयः
दौर्भागिणेयौ
दौर्भागिणेयाः
सम्बोधन
दौर्भागिणेय
दौर्भागिणेयौ
दौर्भागिणेयाः
द्वितीया
दौर्भागिणेयम्
दौर्भागिणेयौ
दौर्भागिणेयान्
तृतीया
दौर्भागिणेयेन
दौर्भागिणेयाभ्याम्
दौर्भागिणेयैः
चतुर्थी
दौर्भागिणेयाय
दौर्भागिणेयाभ्याम्
दौर्भागिणेयेभ्यः
पञ्चमी
दौर्भागिणेयात् / दौर्भागिणेयाद्
दौर्भागिणेयाभ्याम्
दौर्भागिणेयेभ्यः
षष्ठी
दौर्भागिणेयस्य
दौर्भागिणेययोः
दौर्भागिणेयानाम्
सप्तमी
दौर्भागिणेये
दौर्भागिणेययोः
दौर्भागिणेयेषु
 
एक
द्वि
बहु
प्रथमा
दौर्भागिणेयः
दौर्भागिणेयौ
दौर्भागिणेयाः
सम्बोधन
दौर्भागिणेय
दौर्भागिणेयौ
दौर्भागिणेयाः
द्वितीया
दौर्भागिणेयम्
दौर्भागिणेयौ
दौर्भागिणेयान्
तृतीया
दौर्भागिणेयेन
दौर्भागिणेयाभ्याम्
दौर्भागिणेयैः
चतुर्थी
दौर्भागिणेयाय
दौर्भागिणेयाभ्याम्
दौर्भागिणेयेभ्यः
पञ्चमी
दौर्भागिणेयात् / दौर्भागिणेयाद्
दौर्भागिणेयाभ्याम्
दौर्भागिणेयेभ्यः
षष्ठी
दौर्भागिणेयस्य
दौर्भागिणेययोः
दौर्भागिणेयानाम्
सप्तमी
दौर्भागिणेये
दौर्भागिणेययोः
दौर्भागिणेयेषु