दौःस्त्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दौःस्त्रः
दौःस्त्रौ
दौःस्त्राः
सम्बोधन
दौःस्त्र
दौःस्त्रौ
दौःस्त्राः
द्वितीया
दौःस्त्रम्
दौःस्त्रौ
दौःस्त्रान्
तृतीया
दौःस्त्रेण
दौःस्त्राभ्याम्
दौःस्त्रैः
चतुर्थी
दौःस्त्राय
दौःस्त्राभ्याम्
दौःस्त्रेभ्यः
पञ्चमी
दौःस्त्रात् / दौःस्त्राद्
दौःस्त्राभ्याम्
दौःस्त्रेभ्यः
षष्ठी
दौःस्त्रस्य
दौःस्त्रयोः
दौःस्त्राणाम्
सप्तमी
दौःस्त्रे
दौःस्त्रयोः
दौःस्त्रेषु
 
एक
द्वि
बहु
प्रथमा
दौःस्त्रः
दौःस्त्रौ
दौःस्त्राः
सम्बोधन
दौःस्त्र
दौःस्त्रौ
दौःस्त्राः
द्वितीया
दौःस्त्रम्
दौःस्त्रौ
दौःस्त्रान्
तृतीया
दौःस्त्रेण
दौःस्त्राभ्याम्
दौःस्त्रैः
चतुर्थी
दौःस्त्राय
दौःस्त्राभ्याम्
दौःस्त्रेभ्यः
पञ्चमी
दौःस्त्रात् / दौःस्त्राद्
दौःस्त्राभ्याम्
दौःस्त्रेभ्यः
षष्ठी
दौःस्त्रस्य
दौःस्त्रयोः
दौःस्त्राणाम्
सप्तमी
दौःस्त्रे
दौःस्त्रयोः
दौःस्त्रेषु


अन्याः