दोहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोहितः
दोहितौ
दोहिताः
सम्बोधन
दोहित
दोहितौ
दोहिताः
द्वितीया
दोहितम्
दोहितौ
दोहितान्
तृतीया
दोहितेन
दोहिताभ्याम्
दोहितैः
चतुर्थी
दोहिताय
दोहिताभ्याम्
दोहितेभ्यः
पञ्चमी
दोहितात् / दोहिताद्
दोहिताभ्याम्
दोहितेभ्यः
षष्ठी
दोहितस्य
दोहितयोः
दोहितानाम्
सप्तमी
दोहिते
दोहितयोः
दोहितेषु
 
एक
द्वि
बहु
प्रथमा
दोहितः
दोहितौ
दोहिताः
सम्बोधन
दोहित
दोहितौ
दोहिताः
द्वितीया
दोहितम्
दोहितौ
दोहितान्
तृतीया
दोहितेन
दोहिताभ्याम्
दोहितैः
चतुर्थी
दोहिताय
दोहिताभ्याम्
दोहितेभ्यः
पञ्चमी
दोहितात् / दोहिताद्
दोहिताभ्याम्
दोहितेभ्यः
षष्ठी
दोहितस्य
दोहितयोः
दोहितानाम्
सप्तमी
दोहिते
दोहितयोः
दोहितेषु


अन्याः