दोहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोहनीयः
दोहनीयौ
दोहनीयाः
सम्बोधन
दोहनीय
दोहनीयौ
दोहनीयाः
द्वितीया
दोहनीयम्
दोहनीयौ
दोहनीयान्
तृतीया
दोहनीयेन
दोहनीयाभ्याम्
दोहनीयैः
चतुर्थी
दोहनीयाय
दोहनीयाभ्याम्
दोहनीयेभ्यः
पञ्चमी
दोहनीयात् / दोहनीयाद्
दोहनीयाभ्याम्
दोहनीयेभ्यः
षष्ठी
दोहनीयस्य
दोहनीययोः
दोहनीयानाम्
सप्तमी
दोहनीये
दोहनीययोः
दोहनीयेषु
 
एक
द्वि
बहु
प्रथमा
दोहनीयः
दोहनीयौ
दोहनीयाः
सम्बोधन
दोहनीय
दोहनीयौ
दोहनीयाः
द्वितीया
दोहनीयम्
दोहनीयौ
दोहनीयान्
तृतीया
दोहनीयेन
दोहनीयाभ्याम्
दोहनीयैः
चतुर्थी
दोहनीयाय
दोहनीयाभ्याम्
दोहनीयेभ्यः
पञ्चमी
दोहनीयात् / दोहनीयाद्
दोहनीयाभ्याम्
दोहनीयेभ्यः
षष्ठी
दोहनीयस्य
दोहनीययोः
दोहनीयानाम्
सप्तमी
दोहनीये
दोहनीययोः
दोहनीयेषु


अन्याः