दोहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोहकः
दोहकौ
दोहकाः
सम्बोधन
दोहक
दोहकौ
दोहकाः
द्वितीया
दोहकम्
दोहकौ
दोहकान्
तृतीया
दोहकेन
दोहकाभ्याम्
दोहकैः
चतुर्थी
दोहकाय
दोहकाभ्याम्
दोहकेभ्यः
पञ्चमी
दोहकात् / दोहकाद्
दोहकाभ्याम्
दोहकेभ्यः
षष्ठी
दोहकस्य
दोहकयोः
दोहकानाम्
सप्तमी
दोहके
दोहकयोः
दोहकेषु
 
एक
द्वि
बहु
प्रथमा
दोहकः
दोहकौ
दोहकाः
सम्बोधन
दोहक
दोहकौ
दोहकाः
द्वितीया
दोहकम्
दोहकौ
दोहकान्
तृतीया
दोहकेन
दोहकाभ्याम्
दोहकैः
चतुर्थी
दोहकाय
दोहकाभ्याम्
दोहकेभ्यः
पञ्चमी
दोहकात् / दोहकाद्
दोहकाभ्याम्
दोहकेभ्यः
षष्ठी
दोहकस्य
दोहकयोः
दोहकानाम्
सप्तमी
दोहके
दोहकयोः
दोहकेषु


अन्याः